रजस्वल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्वलः, पुं, (रजोऽत्रास्तीति । रजस् + “रजः- कृष्यासुतिपरिषदो वलच् ।” ५ । २ । ११२ । इति वलच् ।) महिषः । इति मेदिनी । ले, १६३ ॥ (अस्य पर्य्यायो यथा, -- “महिषो घोटकारिः स्यात् कासरश्च रजस्वलः । पीनस्कः कृष्णकायोऽथ लुलापो यमवाहनः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे ॥ त्रि, रजोयुक्तः । यथा, भागवते । ७ । १३ । १२ । “तं शयानं धरोपस्थे कावेर्य्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥” रजोगुणयुक्तः । स्पृहयालुः । यथा, मनुः । ६ । ७७ । “जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्वल¦ त्रि॰ रजोऽस्त्यस्य बलच्।

१ रजोयुक्ते

२ महिषेपुंस्त्री॰ मेदि॰ स्त्रियां ङीष्। आर्त्तववत्यां स्त्रियां स्त्रीटाप् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्वल¦ m. (-लः)
1. A buffalo.
2. Quicksilver. f. (-ला)
1. A woman during menstruation.
2. A girl, one above ten years of age.
3. Dusty.
4. Full of passion. E. रजस् dust, &c., and वलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्वल [rajasvala], a. [रजस्-वलच्]

Dusty, covered with dust; अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः R.11.6; Śi.17. 61 (where it also means 'being in menses.').

Full of passion (रजस्) or emotion; रजस्वलमनित्यं च भूतावासमिमं त्यजेत् Ms.6.77. -लः A buffalo.

ला A woman during the menses; रजस्वलाः परिमलिनाम्बरश्रियः Śi.17.61; Y.3. 229; R.11.6.

A marriageable girl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजस्वल/ रजस्--वल mf( आ)n. covered with dust , dusty MBh. BhP.

रजस्वल/ रजस्--वल mf( आ)n. full of the quality रजस्, full of passion Mn. vi , 77

रजस्वल/ रजस्--वल mf( आ)n. having water(= उदक-वत्) Nir. Sch.

रजस्वल/ रजस्--वल m. a buffalo L.

रजस्वल/ रजस्--वल m. उष्ट्रor गर्दभSa1y. (See. रजे-षितunder 2. रज, col. 1)

"https://sa.wiktionary.org/w/index.php?title=रजस्वल&oldid=503724" इत्यस्माद् प्रतिप्राप्तम्