रजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजिः, पुं, चन्द्रवंशीयराजविशेषः । यथा । “पुरू- रवसो ज्येष्ठपुत्त्रश्चायुर्नामा । स राहोर्दुहितर- मुपयेमे । तस्यां पञ्च पुत्त्रानुत्पादयामास । नहुषक्षत्त्रवृद्धरम्भरजिसंज्ञाः । रजेः पञ्च पुत्त्रशतान्यतुलवीर्य्यसाराण्यासन् ।” इति विष्णु- पुराणे ४ अंशे । ८ । ९ । अध्यायौ ॥ (राज्यम् । कन्याविशेषे, स्त्री । यथा, ऋग्वेदे । ६ । २६ । ६ । “त्वं रजिं पिठीनसे दशस्यन् षष्ठिं सहस्रा शच्या सचाहन् ।” “रजिं एतदाख्यां कन्यां वा राज्यं वा ।” इति तद्भाष्ये सायणः ॥ रज्जुः । यथा, ऋग्वेदे । १० । १०० । १२ । “रजिष्ठया रज्या पश्व आ गोस्तुतूर्षति पर्य्यग्रं दुवस्युः ॥” “रजिष्ठया ऋजुतमया रज्या रज्ज्वा ।” इति तद्भाष्ये सायणः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजि m. N. of a demon or king subdued by इन्द्रRV. vi , 26 , 6 ( Sa1y. " a maiden or a kingdom called रजि")

रजि m. of an आङ्गिरसA1rshBr.

रजि m. of a son of आयुMBh.

रजि m. उभा रजी( RV. x , 105 , 2 ) , " heaven and earth " or " the sun and moon " Sa1y.

रजि f. (See. ऋजु)direction RV. x , 110 , 12.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of आयु and father of five hundred (hundred म्।प्।) sons known as Rajeyas; a devotee of नारायण; was invested with conquering powers; fearing प्रह्लाद and other enemies, Indra gave his kingdom to Raji; once when the देवासुर (कोलाहल) war broke out between प्रह्लाद and Indra extending for ३०० years both parties invoked his assistance; he joined the Devas who unlike the Asuras [page३-046+ २९] accepted him as their Lord and he vanquished the Asuras; Indra became thus his adopted son to whom he gave back his kingdom and returned to forest for penance. Indra, however, returned the kingdom to Raji; after Raji's death his sons appropriated the kingdom and refused to give it to Indra; the latter therefore killed all of them with the help of बृहस्पति. फलकम्:F1: भा. IX. १७. 1-१६; Br. III. ६७. 2, ७९-105; ७२. ८६; M. २४. ३५-42; वा. ९७. ८६; Vi. IV. 8. 3, २१; 9. 1-२३.फलकम्:/F It is said where Raji is, there लक्ष्मी finds her abode; where लक्ष्मी is there धृति lives; where धृति resides, धाम lives; where धाम lives, there is Jaya. फलकम्:F2: वा. ९२. ७४-99.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAJI (RĀJI) : A prominent king of the Pūru dynasty. He was one of the five sons of Āyus by Svarbhānu the other four being Nahuṣa, Kṣatravṛddha, (Vṛddhaśarman) Rambha and Anenas. (Āśrama Parva, Chapter 70, Verse 23).

Purāṇas contain stories that Indra destroyed people born in Raji's dynasty as they hated the former. That side in which the powerful Raji fought used to win. In a fight between the asuras and the Devas, when Indra felt that his side was losing, he secured the participation of Raji in the fight on condition that the latter would be given Indra-hood. The asuras were defeated and Raji was made king of svarga.

Raji had thousands of children and they were known under the common name Rājeyakṣatriyas. But they were a foolish lot and lacked the capacity to distinguish them- selves in Indra's place. Therefore, at the instance of Bṛhaspati, preceptor of the Devas, Indra destroyed them all and resumed his former position and status. (Bhāgavata, 9th Skandha; Vāyu Purāṇa, Chapter 92, Verse 76; Brahmāṇḍa Purāṇa 11; Harivaṁśa 1, 28; Matsya Purāṇa. Chapter 24, Verses 34-49).


_______________________________
*2nd word in right half of page 628 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Raji occurs in the Rigveda[१] seemingly as the name of a king, or perhaps demon, slain by Indra for Piṭhīnas.

  1. vi. 26, 6. Cf. Ludwig, Translation of the Rigveda, 3, 156;
    St. Petersburg Dictionary, s.v., where Roth compares a conjecture in Av. xx. 128, 13
"https://sa.wiktionary.org/w/index.php?title=रजि&oldid=474370" इत्यस्माद् प्रतिप्राप्तम्