रञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जनम्, क्ली, (रज्यतेऽनेनेति । रन्ज् + करणे ल्युट् ।) रक्तचन्दनम् । इति मेदिनी । ने, ११५ ॥ (अस्य पर्य्यायो यथा, -- “पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा । पट्टरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) हिङ्गुलम् । इति राजनिर्घण्टः ॥ (रन्ज् + णिच् । भावे ल्युट् । प्रीतिजननम् । यथा, रघौ । ४ । १२ । “तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”)

रञ्जनः, पुं, (रञ्जयतीति । रन्ज् + णिच् + ल्युः ।) रागजनकः । इति मेदिनी । ने, ११५ ॥ मुञ्ज तृणम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जन नपुं।

रक्तचन्दनः

समानार्थक:तिलपर्णी,पत्राङ्ग,रञ्जन,रक्तचन्दन,कुचन्दन,पत्राङ्ग,रक्तचन्दन

2।6।132।1।3

तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्. कुचन्दनं चाथ जातीकोशजातीफले समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जन¦ न॰ रज्यतेऽनेन रन्ज--करणे ल्युट्।

१ रक्तचन्दने

२ हिङ्गुले

३ मुञ्जतृणे राजनि॰

४ मञ्चिष्ठायां

५ नील्यां

६ गुण्डरोचनिकायां (कमलागुडि) स्त्री मेदि॰ ङीप्।

६ शेफालिकायां शब्दच॰।

७ हरिद्रायां

८ पर्पट्याञ्च स्त्रीराजनि॰ ङीप्। भावे ल्युट्।

९ रागे। णिच् कर्त्तरिल्यु।

१० रागजनके त्रि॰। संज्ञायां कन्।

११ कट फले पु॰ राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जन¦ mn. (-नः-नं)
1. Colouring, dyeing, painting, &c.
2. Affecting the heart, exciting passion, &c. n. (-नं) Red Sandal or Sappan wood. “वकम्काठ”। f. (-नी)
1. The Indigo plant, (Indigofera tinctoria.)
2. Bengal madder.
3. Another plant, commonly Sundaro4chani, (a species of Crinum.) “कमलागुंंडि इति भाषा |”
4. A flower, (Nyctan- thes tristis.) E. रञ्ज् to colour, aff. युच् or ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जन [rañjana], a. (-नी f.)

Colouring, dyeing.

Pleasing, gratifying, delighting.

Exciting passion.

Conciliating, keeping contented. -नम् [रज्यते$नेन रञ्ज्-करणे ल्युट्]

Colouring, dyeing, painting.

Colour, dye.

Pleasing, delighting, keeping contented, gratifying, giving pleasure; राजा प्रजारञ्जनलब्धवर्णः R.6.21; तथैव सो$भूदन्वर्यो राजा प्रकृतिरञ्जनात् 4.12.

Red sandal-wood.

The Munja grass.

(In gram.) Nasalizing (a sound.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जन mf( ई)n. colouring , dyeing(674032 -त्वn. ) Sarvad.

रञ्जन mf( ई)n. ( ifc. )pleasing , charming , rejoicing , delighting Gi1t. (See. जन-रञ्जनी)

रञ्जन mf( ई)n. conciliating , befriending MW.

रञ्जन m. Saccharum Munja L.

रञ्जन m. the indigo plant L.

रञ्जन m. Nyctanthes Arbor Tristis L.

रञ्जन m. turmeric L.

रञ्जन m. saffron L.

रञ्जन m. a kind of fragrant perfume L.

रञ्जन m. red arsenic L.

रञ्जन m. (in music) a partic. श्रुतिSam2gi1t.

रञ्जन n. the act of colouring or dyeing Va1gbh.

रञ्जन n. colour , dye , paint R.

रञ्जन n. (in gram.) nasalization VPra1t. Sch.

रञ्जन n. the act of pleasing , delighting , conciliating , giving pleasure MBh. Ka1v. etc.

रञ्जन n. a partic. game L.

रञ्जन n. red sandalwood L.

रञ्जन n. cinnabar L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of वरूत्रि. वा. ६५. ७८.

"https://sa.wiktionary.org/w/index.php?title=रञ्जन&oldid=503728" इत्यस्माद् प्रतिप्राप्तम्