सामग्री पर जाएँ

रञ्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जित¦ mfn. (-तः-ता-तं)
1. Moved or affected.
2. Coloured, dyed, tinted. E. रञ्ज् to colour, क्त aff. [Page596-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जित [rañjita], p. p.

Coloured, dyed.

Moved, excited.

Delighted, pleased, amused.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जित mfn. coloured , dyed , painted , tinted MBh. Ka1v. etc.

रञ्जित mfn. illumined BhP.

रञ्जित mfn. affected , moved , charmed , delighted MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=रञ्जित&oldid=390461" इत्यस्माद् प्रतिप्राप्तम्