रट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रट, वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) रटति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रट¦ भाषणे भ्वा॰ पर॰ सक॰ सेट्। रटति अराटीत् अरटीत्रेटतुः
“माघे मासि रटन्त्यापः” मल॰ त॰।

"https://sa.wiktionary.org/w/index.php?title=रट&oldid=390472" इत्यस्माद् प्रतिप्राप्तम्