रटित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रटितम्, त्रि, कथितम् । रटधातोः कर्म्मणि क्तप्रत्य- येन निष्पन्नम् । (भावे क्तः ।) कथनमात्रे, क्ली ॥ (यथा, राजतरङ्गिण्याम् । २ । १७४ । “वनहरिरसितैः पदे पदे स प्रतिभटतां पटहध्वनेर्द्दधानैः । अमनुत रटितैश्च कर्करेटोः परिगलितां गमनोन्तुखस्त्रियामाम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रटित¦ mfn. (-तः-ता-तं) Spoken, said. n. (-तं) The roaring of flame. E. रट् to speak, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रटितम् [raṭitam], A scream, shout, yell, cry; Mu.1.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रटित mfn. screamed , shouted etc.

रटित mfn. received with shouts , applauded Inscr.

रटित n. shouting , roaring , yelling , screaming , creaking , crying Ka1d. Hcar. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=रटित&oldid=390496" इत्यस्माद् प्रतिप्राप्तम्