रट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रट्¦ r. 1st and 10th cl. (रटति रटयति)
1. To speak.
2. To shout aloud.
3. To roar. With आ, to call to.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रट् [raṭ], 1 P. (रटति, रटित)

To shout, scream, yell, cry, roar, howl; घोराश्चाराटिषुः शिवाः Bk.15.27; पपात राक्षसो भूमौ रराट च भयंकरम् 14.81.

To call out, proclaim loudly.

To shout with joy, applaud.

To ring, sound; कर्णे रटन् कटु कथं न वटुर्विषह्यः Mv.3.31.

To lament, wail.

To crash (as an axe).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रट् cl.1 P. ( Dha1tup. ix , 10 ) रटति( pf. रराट; fut. रटिताetc. Gr. ) , to howl , shout , roar , yell , cry Ka1v. Var. Katha1s. ; to crash (as an axe) Prab. ; to ring (as a bell) Ma1lati1m. ; to lament , wail HParis3. ; to proclaim aloud , Kr2ishn2aj. : Caus. रटयति( aor. अरीरटत्) , to howl , shout etc. Das3. : Intens. रारटीति, to scream aloud , roar , yell , caw etc. R. Ka1s3i1Kh. Bhojapr.

"https://sa.wiktionary.org/w/index.php?title=रट्&oldid=390505" इत्यस्माद् प्रतिप्राप्तम्