रण्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्¦ r. 1st cl. (रणति)
1. To sound.
2. To go, to move.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण् [raṇ], 1 P. (रणति, रणित)

To sound, ring, tinkle, jingle (as anklets &c.); रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्न- श्रुतिमण्डलैः स्वरैः Śi.1.1; चरणरणितमणिनूपुरया परिपूरितसुरत- वितानम् Gīt.2.

To go.

Ved. To rejoice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण् or रन्(See. रम्) cl.1.4. P. रणति, रण्यति(2. du. रण्यथःRV. i , 112 , 18 ; pf. रारणRV. ; aor. अराणिषुः, रणिष्टनib. ) , to rejoice , be pleased , take pleasure in( loc. , rarely acc. ) RV. ; to gladden , delight , gratify ib. : Caus. रण्ड्यति, ते, to cheer , gladden , exhilarate with( instr. or loc. ) RV. ; to be at ease , be pleased or satisfied with , delight in( loc. ) ib. TS. AV. : Intens. ( Subj. रारणत्, रारन्; Impv. रारन्धि, रारन्तु)= Caus. (as well in the trans. as in the intrans. meanings) RV.

रण् cl.1 P. ( Dha1tup. xiii , 2 ) रणति( Gr. also pf. रराणfut. रणिताetc. ) ,to sound , ring , rattle , jingle Ka1v. Pur. : Caus. रणयति( aor. अरीरणत्or अरराणत्Pat. on Pa1n2. 7-4 , 3 ) , to make resound BhP. : Desid. रिरणिषतिGr. : Intens. रंरण्यते, रंरण्टिib.

रण् cl.10 P. रणयति, to go Dha1tup. xix , 33 ; 56.

"https://sa.wiktionary.org/w/index.php?title=रण्&oldid=503732" इत्यस्माद् प्रतिप्राप्तम्