रण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्डः, त्रि, (रम् + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः ।) अर्द्धचर्म्मावच्छिन्नाव- यवः । धूर्त्तः । इति संक्षिप्तसारोणदिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्ड¦ पु॰ रम--ड तस्य नेत्त्वम्।

१ धूर्त्ते

२ विफले अर्द्धाङ्गवि-शिष्टतया

३ छिन्नावयवे त्रि॰ संक्षिप्तसारः।

४ मूषिकपर्ण्टांस्त्री अमरः।

५ विधवायाञ्च स्त्री। स्वार्थे क। अफलवृ॰क्षादौ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्ड¦ m. (-ण्डः)
1. A man who dies without male issue.
2. A barren tree.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्ड [raṇḍa], a. [रम्-ड तस्य नेत्वम् Uṇ.1.17]

Maimed, Mutilated.

Faithless.

ण्डः A man who dies without male issue.

A barren tree.

Cunning; L. D. B.

ण्डा A slut, whore; a term of abuse used in addressing women; रण्डे पण्डितमानिनि Pt.1.392 v. l.; प्रतिकूलामकुलजां पापां पापानुवर्तिनीम् । केशेष्वाकृष्य तां रण्डां पाखण्डेषु नियोजय ॥ Prab.2.

A widow; रण्डाः पीनपयोधराः कति मया नोद्गाढमालिङ्गिताः Prab.3.

A kind of metre. -Comp- -आश्रमिन् m. one who loses his wife after the forty-eighth year.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्ड mfn. (See. बण्ड)maimed , crippled L.

रण्ड mfn. faithless(See. शाखा-र्)

रण्ड m. a man who dies without male issue MW.

रण्ड m. a barren tree ib.

रण्ड m. Salvinia Cucullata L.

रण्ड m. Anthericum Tuberosum L.

रण्ड m. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=रण्ड&oldid=390962" इत्यस्माद् प्रतिप्राप्तम्