रण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्य mfn. delectable , pleasant RV. AV.

रण्य mfn. fit for fighting , warlike RV.

रण्य n. joy , pleasure ib.

रण्य n. war , battle ib.

रण्य See. col. 1.

"https://sa.wiktionary.org/w/index.php?title=रण्य&oldid=503734" इत्यस्माद् प्रतिप्राप्तम्