रण्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्व् [raṇv], 1 P. (रण्वति) To go; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण्व् (See. रम्ब्, रिण्व्, रिम्ब्) cl.1 P. रण्वति, to go Dha1tup. xv , 87.

"https://sa.wiktionary.org/w/index.php?title=रण्व्&oldid=391013" इत्यस्माद् प्रतिप्राप्तम्