रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतम्, क्ली, (रमणमिलि । रम् + भावे क्तः ।) मैथुनम् । इत्यमरः । २ । ७ । ५७ ॥ (यथा, आर्य्यासप्तशत्याम् । ५४९ । “विपरीतमपि रतं ते स्रोतो नद्या इवानुकूल- मिदम् । तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥” तत्तु द्बिविधम् । यथा, कामशास्त्रम् । “बाह्यमाभ्यन्तरञ्चेति द्बिविधं रतमुच्यते । तत्राद्यं चुम्बनाश्लेषनखदन्त क्षतादिकम् ॥ द्बितीयं सुरतं साक्षान्नानाकारेण कल्पितम् ॥”) गुह्यम् । इति मेदिनी । ते, ४९ ॥ अनुरक्ते, त्रि ॥ (यथा, राजतरङ्गिण्याम् । ३ । ५०५ । “तत्तुल्यगुणनिर्व्विण्णा तद्बिपक्षस्तुतौ रता ॥” नियुक्तः । यथा, मनुः । २ । २३५ । “यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत नपुं।

मैथुनम्

समानार्थक:व्यवाय,ग्राम्यधर्म,मैथुन,निधुवन,रत

2।7।57।1।5

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्. त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत¦ न॰ रम--भावे क्त।

१ रमणे स्त्रीपुंसयोः सङ्गमे मैथुनेअमरः।

२ गुह्ये च मेदि॰। कर्त्तरि क्त।

३ अनुरक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत¦ mfn. (-तः-ता-तं) Occupied or engaged by, actively intent on. n. (-तं)
1. Copulation, sexual union.
2. Pleasure.
3. A privity, a private part. E. रम् to sport, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत [rata], p. p. [रम्-कर्तरि क्त]

Pleased, delighted, gratified.

Pleased or delighted with, fond of, enamoured of, fondly attached to.

Inclined to, disposed.

Loved, beloved.

Intent on, engaged in, devoted to; गोब्राह्मणहिते रतः Ms.11.78.

Having sexual intercourse with (see रम्).

तम् Pleasure.

Sexual union, coition; अन्वभूत् परिजनाङ्गनारतम् R.19.23,25; Me.91.

The private parts. -Comp. -अन्ध्री (अङ्घ्री ?) f. mist, fog,-अन्दुकः, -आमर्दः a dog. -अयनी a prostitute, harlot.-अर्थिन् a. lustful, lascivious. -उद्वहः the (Indian) cuckoo.

ऋद्धिक a day.

the eight auspicious objects.

bathing for pleasure.

कीलः a dog.

a penis. -कूजितम् lustful or lascivious murmur. -गुरुः a husband. -गृहम् pudendum muliebre. -ज्वरः a crow.-तालिन् m. a libertine, sensualist. -ताली a procuress, bawd.

नाराचः, नीरीचः a voluptuary.

the god of love, Cupid.

a dog.

lascivious murmur. -निधिः the wagtail. -बन्धः sexual union. -मानस a. having a delighted mind. -विशेषाः various kinds of sexual union.-व्रणः, -शायिन् m. a dog.

हिण्डक a ravisher or seducer of women.

a voluptuary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत रतिetc. See. under रम्, p.867 , cols. 2 , 3.

रत mfn. pleased , amused , gratified BhP.

रत mfn. delighting in , intent upon , fond or enamoured of , devoted or attached or addicted or disposed to( loc. instr. or comp. ) S3Br. etc.

रत mfn. ( ifc. )having sexual intercourse with BhP.

रत mfn. loved , beloved MW.

रत n. pleasure , enjoyment , ( esp. ) enjoyment of love , sexual union , copulation Ka1v. Var. etc.

रत n. the private parts L.

"https://sa.wiktionary.org/w/index.php?title=रत&oldid=503735" इत्यस्माद् प्रतिप्राप्तम्