रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रता f. N. of the mother of Day MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RATĀ : A daughter of Dakṣaprajāpati. Dharma married her and the Vasu called Ahar was born to the couple. (Ādi Parva, Chapter 66, Verse 17).


_______________________________
*3rd word in left half of page 644 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रता&oldid=435971" इत्यस्माद् प्रतिप्राप्तम्