रतिक्रिया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिक्रिया, स्त्री, (रत्याः क्रिया ।) मैथुनम् । तत्पर्य्यायः । संवेशनम् २ । इति त्रिकाण्डशेषः ॥ (यथा, कामन्दकीये नीतिसारे । २ । २५ । “अग्निहोत्रोपचरणं जीवनञ्च स्वकर्म्मभिः । धर्म्मोऽयं गृहिणां काले पर्व्ववर्ज्जं रतिक्रिया ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिक्रिया¦ f. (-या) Copulation. E. रति the same, and क्रिया act.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिक्रिया/ रति--क्रिया f. = -कर्मन्Ka1m.

"https://sa.wiktionary.org/w/index.php?title=रतिक्रिया&oldid=391175" इत्यस्माद् प्रतिप्राप्तम्