रतिपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिपतिः, पुं, (रत्याः पतिः ।) कामदेवः । इत्य- मरः ॥ (यथा, महागणपतिस्तोत्रे । १० । “पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्- पले । विभ्रत्या सममैक्षवं धनुरिषून् पौष्पान् वहन् पञ्च च ॥”) देशविशेषस्थस्त्रीणां स्थानविशेषे तस्याविर्भावो यथा, -- “वाचि श्रीमाथुरीणां जनकजनपदस्थायिनीनां कटाक्षे दन्ते गौडाङ्गनानां सुललितजघने चोत्कल- प्रेयसीनाम् । तैलङ्गीनां नितम्बे सजलघनरुचौ केरलीकेश- पाशे कार्णाटीनां कटौ च स्फुरति रतिपतिर्गुर्जरीणां स्तनेषु ॥” इति साहित्यदर्पणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिपति पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।26।2।2

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिपति¦ पु॰

६ त॰। कन्दर्पे अमरः। रतिकान्तादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिपति¦ m. (-तिः) The deity of love, KA4MADE4VA. E. रति the wife of the god, and पति husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिपति/ रति--पति m. " रति's husband " , काम-देव, the god of love Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=रतिपति&oldid=391235" इत्यस्माद् प्रतिप्राप्तम्