रतिमन्दिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिमन्दिरम्, क्ली, (रतेर्मन्दिरमिव ।) योनिः । इति जटाधरः ॥ मैथुनगृहम् । यथा, -- “सञ्चारो रतिमन्दिरावधि सखीकर्णाबधि व्याहृतं चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितम् । हास्यं चाधरपल्लवावधि महामानोऽपि मौनावधिः सर्व्वं सावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् ॥” इति रसमञ्जरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिमन्दिर¦ न॰

६ त॰।

१ रतिगृहे

२ स्त्रीणामसाधारणचिह्ने च जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिमन्दिर¦ n. (-रं) Pudendum muliebre. E. रति copulation, and मन्दिर abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रतिमन्दिर/ रति--मन्दिर n. a pleasure-house Pan5car.

रतिमन्दिर/ रति--मन्दिर n. pudendum muliebre L.

"https://sa.wiktionary.org/w/index.php?title=रतिमन्दिर&oldid=391297" इत्यस्माद् प्रतिप्राप्तम्