रत्नगर्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भः, पुं, (रत्नानि गर्भे लक्षणया अधिकारे ऽस्य ।) कुबेरः । इति त्रिकाण्डशेषः ॥ (रत्नानि- गर्भेऽस्य ।) समुद्रः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भ¦ पु॰ रत्नयुक्तं गर्भं मध्यं यस्य शा॰ त॰।

१ समुद्रेराजनि॰

२ कुवेरे च त्रिका॰।

३ पृथिव्यां स्त्री हेमच॰

४ सत्पुत्रायां नार्य्याञ्च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भ¦ m. (-र्भः)
1. The god of wealth, KUVE4RA.
2. The ocean. f. (-र्भा) The earth. E. रत्न a jewel, and गर्भ embryo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भ/ रत्न--गर्भ mfn. filled with precious stones , containing jewels , set with -jjewels MBh. R.

रत्नगर्भ/ रत्न--गर्भ m. the sea L.

रत्नगर्भ/ रत्न--गर्भ m. N. of कुबेरL.

रत्नगर्भ/ रत्न--गर्भ m. of a बोधि-सत्त्वLalit. W.

रत्नगर्भ/ रत्न--गर्भ m. of a commentator Cat. W.

रत्नगर्भ/ रत्न--गर्भ m. (with सार्वभौम)of another author Cat.

"https://sa.wiktionary.org/w/index.php?title=रत्नगर्भ&oldid=391579" इत्यस्माद् प्रतिप्राप्तम्