रत्नवत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नवत्¦ mfn. (-वान्-वती-वत्) Having gems. f. (-ती) The earth. E. रत्न a jewel, मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नवत् [ratnavat], a. Abounding in, or full of, precious stones.

Decorated with jewels; आसेदिवान् रत्नवदासनं सः R.-ती The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नवत्/ रत्न--वत् mfn. ( रत्न-)accompanied with gifts RV.

रत्नवत्/ रत्न--वत् mfn. abounding in or decorated with precious stones or pearls MBh. R. etc.

रत्नवत्/ रत्न--वत् m. N. of a mountain Ma1rkP.

रत्नवत्/ रत्न--वत् f. N. of various women Das3. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=रत्नवत्&oldid=503746" इत्यस्माद् प्रतिप्राप्तम्