रत्नावली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नावली¦ स्त्री

६ त॰।

१ रत्नसमूहे तद्घटितहारे

३ वत्स-राजपत्नीभेदे च रत्नावलीमधिकृत्य कृतः ग्रन्थोऽण्आख्यायिकायां तस्य लुक्। श्रीहर्षकृते चतुरङ्कात्मके

४ नाटिकाभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नावली/ रत्ना f. a string of pearls Mr2icch. Hit. Katha1s.

रत्नावली/ रत्ना f. a partic. rhetorical figure Kuval.

रत्नावली/ रत्ना f. N. of various women Katha1s. Ra1jat. etc.

रत्नावली/ रत्ना f. of a drama by king हर्ष-देव(or rather by the poet बाण; See. IW. 505 n. 1 )

रत्नावली/ रत्ना f. of other wks. (also वलि)

"https://sa.wiktionary.org/w/index.php?title=रत्नावली&oldid=392251" इत्यस्माद् प्रतिप्राप्तम्