रथी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथी, [न्] पुं, (रथोऽस्यास्तीति । रथ् + इनिः ।) रथस्वामी राजादिः । तत्पर्य्यायः । रथिकः २ रथिनः ३ । इत्यमरः । १ । ८ । ७६ ॥ रथा- रोही ४ रधी ५ रथिरः ६ । इति हेमचन्द्रः ॥ रथस्वामी ७ साराक्षः ८ । इति शब्दरत्ना- वली ॥ स्यन्दनारोहः ९ । इति जटाधरः ॥ (यथा, रघुः । ७ । ३७ । “पत्तिः पदातिं रथिनं रथेश- स्तुरङ्गसादी तुरगाधिरूढम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथी [rathī], Ved.

Riding in a chariot.

Furnished with a carriage.

A coachman.

A guide, leader.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथी f. a small carriage or waggon , cart S3is3.

रथी mfn. ( nom. sg. m. and f. रथीस्; acc. sg. रथ्यम्pl. रथ्यस्)going or fighting in a chariot (as subst. = a carriage-driver , charioteer , car-fighter , champion , hero , leader , lord) RV. AitBr.

रथी mfn. carried on a waggon , forming a cart-load RV.

रथी mfn. belonging to a chariot ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a military title below महारथ फलकम्:F1: वा. ९९. २४९.फलकम्:/F earned by ययाति and कार्तवीर्यार्जुन. फलकम्:F2: Br. III. ६८. २०; ६९. २१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=रथी&oldid=436021" इत्यस्माद् प्रतिप्राप्तम्