रथ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्यः, पुं, (रथं वहतीति । रथ् + “तद्वहति- रथयुगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत् ।) रथस्य वोढा घोटकः । इत्यमरः । २ । ८ । ४६ ॥ रथांसः । इति हेमचन्द्रः ॥ (रथस्य नेता । यथा, ऋग्वेदे । ९ । २१ । ६ । “ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।” “रथ्यं रथस्य नेतारम् ।” इति तद्भाष्ये सायणः ॥ रथसम्बन्धिनि, त्रि । यथा, ऋग्वेदे । २ । ३१ । ७ । “सप्तिर्न रथ्यो अहधीतिमश्याः ।” “रथ्यो रथसम्बन्धी सप्तिर्न सर्पणशीलोऽश्व इव ।” इति तद्भाष्ये सायणः ॥ रथस्येदमिति । “रथात् यत् ।” ४ । ३ । १२१ । इति यत् ।) क्ली चक्रम् ॥ (युगम् । इति काशिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्य पुं।

रथवाहकाश्वः

समानार्थक:रथ्य

2।8।46।1।5

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्य¦ पुंस्त्री॰ रथं वहति यत्।

१ रथवाहके घोटके अमरःस्त्रियां ङीष्। रथस्येद यत्।

२ रथसम्बन्धिनि चक्रादौत्रि॰ हेमच॰। द्राह्यायणः
“यद्रथ्यं स्याद्वायोरितिचर्मण्यं प्रतिगृह्णीयात्”
“रथ्यं रथसम्बन्धि चर्मण्यंलोहहिरण्यादिनिर्मितम्” ताण्ड्य॰ ब्रा॰

१ ।

७ ।

२ भा॰। रथस्यतद्गमनस्य योग्या शरणिः।

३ प्रशस्तपथे अभ्यन्तरमार्गेस्त्री अमरः। रथानां समूहः यत्।

४ रथसमूहे च स्त्रीअमरः

१५ आवर्त्तन्यां स्त्री मेदि॰।

६ मार्गमात्रे

७ चत्वरेच स्त्री हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्य¦ m. (-थ्यः) A car or carriage-horse. f. (-थ्या)
1. A multitude of cars.
2. A high street.
3. A main or carriage-road.
4. A place where several roads meet. n. (-थ्यं) A wheel. E. रथ a car, य or यत् affixes of multitude or fitness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्यः [rathyḥ], [रथं वहति यत्]

A chariot-horse; धावन्त्यमी मृगजवाक्षमयेव रथ्याः Ś.1.8; Śi.4.14.

A part of a chariot. -Comp. -चयः a team of horses. -विरथ्यः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथ्य mfn. (or रथ्य)belonging or relating to a carriage or chariot , accustomed to it etc. (with आजि, " a chariot-race ") RV. S3Br.

रथ्य mfn. (?) delighting in roads(See. f. and रथ्य-विरथ्य)

रथ्य m. a carriage or chariot-horse RV. S3ak.

रथ्य n. carriage equipments (trappings , a wheel etc. ) RV. La1t2y.

रथ्य n. a chariot-race or match RV.

रथ्य n. a carriage , vehicle (?) ib.

"https://sa.wiktionary.org/w/index.php?title=रथ्य&oldid=393276" इत्यस्माद् प्रतिप्राप्तम्