रद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद, उत्खाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) रेफादिः । उत्खातमुत्- खननमिति गोविन्दभट्टः । रदति भूमिं शूकरः । इति दुर्गादासः ॥

रदः, पुं, (रदतीति । रद विलेखने + पचादित्वात् अच् ।) दन्तः । (यथा, आर्य्यासप्तशत्याम् । ४०९ । “भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि । धिङ्मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥”) विलेखनम् । इति मेदिनी । दे, १४ ॥ पुरुष- दन्तलक्षणं यथा, -- “विवर्णैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः । तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ॥” स्त्रीदन्तलक्षणं यथा, -- “कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् । दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥ नासा समा समपुटा स्त्रीणान्तु रुचिरा शुभा । करालविषमा दन्ताः क्लेशाय च भयाय च । चौर्य्याय कृष्टमांसाश्च दीर्घा भर्त्तुश्च मृत्यवे ॥” इति गारुडे ६६ अध्यायः ॥ * ॥ दन्तलग्नस्य शुचित्वं यथा, -- “दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ * ॥ “दन्तलग्नमसंहाय्यं लेपं मन्येत दन्तवत् । न तत्र बहुशः कुर्य्याद्यत्नमुद्धरणे पुनः । भवेदशौचमत्यर्थं तृणवेधाद्व्रणे कृते ॥” इति प्रायश्चित्ततत्त्वधृतवचनम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद पुं।

दन्तः

समानार्थक:रदन,दशन,दन्त,रद,द्विज,कुञ्ज

2।6।91।1।4

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद¦ उत्खाते भ्वा॰ प॰ सक॰ सेट्। रदति अरादीत् अरदीत् रेदतुः।

रद¦ पु॰ रदति उत्खनति रद--अच्।

१ दन्ते। भावे बा॰ अप्।

२ उत्खनने मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद¦ m. (-दः)
1. A tooth.
2. Splitting, dividing. E. रद् to divide, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रदः [radḥ], [रद्-अच्]

Splitting, scratching.

A tooth; tusk (of an elephant); याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव Bv.1.65.

A symbolical expression for the number 'thirty-two'. -Comp. -आयुधः a wild boar. -खण्डनम् tooth-bite; जनय रदखण्डनम् Gīt.1. -छदः A lip.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद mfn. ( ifc. )scratching , splitting , gnawing at Ghat2.

रद m. the act of splitting or gnawing L.

रद m. a tooth (and therefore N. of the number 32) Ka1v. Var.

रद m. the tusk of an elephant Var. Nalo7d.

"https://sa.wiktionary.org/w/index.php?title=रद&oldid=393331" इत्यस्माद् प्रतिप्राप्तम्