सामग्री पर जाएँ

रदनच्छद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रदनच्छदः, पुं, (रदनानां छद आच्छादकः ।) ओष्ठः । अधरः । इत्यमरः । २ । ६ । ९० ॥ तस्य शुभाशुभलक्षणं यथा, -- “मांसलैश्च धनोपेता अवक्रैरधरैर्नृपाः । विम्बोपमैश्च स्फुटितैरोष्ठै रूक्षैश्च खण्डितैः । विवर्णैर्धनहीनाश्च दन्ता स्निग्धा घनाः शुभाः ॥” इति गारुडे ६६ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रदनच्छद पुं।

अधरोष्ठमात्रम्

समानार्थक:ओष्ठ,अधर,रदनच्छद,दशनवासस्

2।6।90।1।3

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रदनच्छद¦ m. (-दः) A lip. E. रदन a tooth, and च्छद covering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रदनच्छद/ रदन--च्छद m. " tooth-covering " , a lip MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=रदनच्छद&oldid=393355" इत्यस्माद् प्रतिप्राप्तम्