रद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद्¦ r. 1st cl. (रदति)
1. To divide, to split, to ear or break.
2. To dig, to delve, to root. [Page597-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद् [rad], 1 P. (रदति)

To split, rend.

To scratch.

To gnaw.

To dig.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रद् cl.1 P. ( Dha1tup. iii , 16 ) रदति(rarely A1. ते; Ved. Impv. रत्सि; pf. ररादRV. ; aor. अरादीत्Gr. ; fut. रदिता, दिष्यतिib. ) , to scratch , scrape , gnaw , bite , rend , dig , break , split , divide RV. AV. Sus3r. ; to cut , open (a road or path) RV. ; to lead (a river) into a channel ib. ; to convey to , bestow on , give , dispense RV. AV. Br. [ cf. Lat. rad-o , rod-o ; Eng. rat.]

"https://sa.wiktionary.org/w/index.php?title=रद्&oldid=393388" इत्यस्माद् प्रतिप्राप्तम्