रन्ध्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रन्ध्र नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।2।1।4

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रन्ध्र¦ न॰ रम--क्विप् धृ--मूल॰ क कर्म॰।

१ छिद्रे

२ दूषणे मेदि॰ज्योतिषोक्ते

३ लग्नतोऽष्टमस्थाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रन्ध्र¦ n. (-न्ध्रं)
1. A hole, a fissure, a cavity, a chasm.
2. A fault, a de- fect. E. रम् to sport, aff. क्विप्, धृ to have or hold, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रन्ध्रम् [randhram], [Uṇ.2.28]

A hole, an aperture, a cavity, an opening, a chasm, fissure; रन्ध्रोष्विवालक्ष्यनभःप्रदेशा R.13.56;15.82; नासाग्ररन्ध्रम् Māl.1.1; क्रौञ्चरन्ध्रम् Me.59.

(a) A weak or vulnerable point, assailable point; रन्ध्रोपनिपातिनो$नर्थाः Ś.6; रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ R.12.11;15.17;17.61; रन्ध्रं च प्रकृतीनाम् Kau. A.1.16. (b) A defect, fault, an imperfection.

A symbolical expression for the number 'nine'. (there being nine openings in the human body).

The vulva.

N. of the 8th astrological mansion; Bri. S.

A mischief; रन्ध्रदर्शनासहैः Dk.2.7. -Comp -अन्वेषिन्, -अनुसारिन् a. searching or watching for weak points; रन्ध्रानुसारी विषमः कृतान्तः Mk.8.27. -आगतम् a disease which attacks the throat of horses; रन्ध्रागत- मथाश्वानां शिखोद्भेदश्च बर्हिणाम् Mb.12.283.54. -गुप्तिः concealing one's weak points. -प्रहारिन् a. attacking (one) in his weak points. -बभ्रुः a rat. -वंशः a hollow bamboo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रन्ध्र n. rarely m. (prob. fr. रद्)a slit , split , opening , aperture , hole , chasm , fissure , cavity RV. etc. etc. (nine openings are reckoned in the human body See. under ख; and sometimes a tenth in the skull , as in the fontanel of an infant)

रन्ध्र n. the vulva BhP.

रन्ध्र n. a partic. part of a horse's head VarBr2S. S3is3. (See. उप-र्)

रन्ध्र n. a defect , fault , flaw , imperfection , weak part Ya1jn5. MBh. etc. (See. छिद्र)

रन्ध्र n. N. of the 8th astrological mansion VarBr2S.

रन्ध्र n. of the number " nine "(See. above ) MW.

रन्ध्र m. N. of a son of मनुभौत्यVP. ( v.l. ब्रध्न)

रन्ध्र m. the off spring of a Brahman and a मैत्रीL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Randhra seems, in the phrase Ukṣṇo Randhra occurring in one passage of the Rigveda (viii. 7, 26), to be the name of a place, but the sense is very doubtful. In the Pañcaviṃśa Brāhmaṇa (xiii. 9, 13) Ukṣṇo randhra is the name of a man.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=रन्ध्र&oldid=503756" इत्यस्माद् प्रतिप्राप्तम्