रब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रब, इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) इ, रम्ब्यते । इति दुर्गा- दासः ॥

रब, इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ॥)

रबः, पुं, शब्दः । रबधातोर्भावेऽल्प्रत्ययेन निष्पन्नः ॥ (यथा, राजतरङ्गिण्याम् । ५ । ४०८ । “सुप्तस्तटाद्ध्रदे भ्रष्ट इव निद्रालसेक्षणः । प्रबुद्धः शस्त्रपातैः स व्यमुचद् भैरवान् रबान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रब¦ गतौ सक॰ प॰ शब्दे अक॰ आ॰ भ्वा॰ सेट् इदित्। रम्बति ते अरम्बीत् अरम्बिष्ट।

"https://sa.wiktionary.org/w/index.php?title=रब&oldid=503758" इत्यस्माद् प्रतिप्राप्तम्