रभस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रभसः, पुं, (रभणमिति । रभ + “अत्यविचमि- तमिनमिरभिलभीति ।” उणा० ३ । ११७ । इति असच् ।) वेगः । (यथा, माघे । ९ । ७२ । “रभसोत्थितामुपगतः सहसा परिरभ्यकश्चन बधूमरुधत् ॥”) हर्षः । इति मेदिनी । से, ३१ ॥ (प्रेमोत्साहः । यथा, गीतगोविन्दे । ५ । ६ । “मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥” “रभसस्य प्रेमोत्साहस्य ।” इति तट्टीकाबाल- बोधिनी ॥) संरम्भः । यथा, माघे । ११ । १९ । “प्रमदमदनमाद्यद्यौवनोद्दामरामा रमणरभसखेदच्छेदविच्छे दक्षः ॥” संभ्रमः । यथा, भागवते । ११ । १९ । “वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥”) पौर्व्वापर्य्यविचारः । इत्यरुणः । औत्सुक्यमिति कलिङ्गः । स्त्रियामा रभसा च दृश्यते । इति कृष्णः । (यथा, किरातार्ज्जुनीये । ५ । १ । “अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमालयमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥”) (यथा, महाभारते । ५ । ५१ । १० । “सर्व्वेषां मम पुत्राणां स एकः क्रूरविक्रमः । बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥” महान् । इति निघण्टुः । ३ । ३ ॥) यदा तु रभसगुणयोगातर्श आदित्वात् अप्र- त्यये तद्वति वर्त्तते तदा वाच्यलिङ्गता स्यात् । इति लिङ्गादिसंग्रहे भरतः ॥ स्वनामख्यातः अभिधानविशेषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रभस¦ पु॰ रभ--असच्।

१ वेगे

२ हर्षे मेदि॰

३ औत्सुक्ये

४ पौर्वापर्य्याविचारे च अमरः। अर्श आद्यच्।

५ वेगादि-युक्ते त्रि॰

६ कोषकारकभेदे पु॰।

७ महति त्रि॰ निघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रभस¦ m. (-सः)
1. Speed, velocity.
2. Joy, delight.
3. Consideration of causes and events, or the past and future.
4. Regret, sorrow for something lost or absent.
5. Rashness, Precipitation.
6. Passion, rage. f. (-सा)
1. Violent, fierce, wild.
2. Eager, strong, powerful. E. रभ् to begin, असच् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रभस [rabhasa], a. [रभ्-अचस् Uṇ 3.116]

Violent, impetuous, fierce, wild.

Strong, intense, vehement, powerful, ardent, eager (as desire &c.); रभसया नु दिगन्तदिदृक्षया Ki.5.1; R.9.61; Mu.5.24.

Rash, precipitate.

Joyful, glad.

Ved. Strengthening.

सः Violence, force, impetuosity, haste, speed, hurry, vehemence; आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती Bv.2.12; त्वभि- सरणरभसेन वलन्ती Gīt.6; Śi 6.13;11.23; Ki.9.47; Bhāg.7.9.15.

Rashness, precipitateness, headlong haste; अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः Bh.2.99; त्यजति न मृगव्याधरभसः Śiva-mahimna 22.

Anger, passion, rage, fury; रक्तेक्षणेन च मनाग्रभसं दधानौ Bhāg.3.15.28.

Regret, sorrow.

Joy, pleasure, delight; मनसि रभसविभवे हरिरुदयतु सुकृतेन Gīt. 5.

Ardent desire, eagerness.

Poison.

N. of a magical incantation recited over weapons.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रभस mf( आ)n. (fr. prec.) impetuous , violent , rapid , fierce , wild RV. etc.

रभस mf( आ)n. ( ifc. )eager for , desirous of Ka1lid.

रभस mf( आ)n. strong , powerful (said of the सोम) RV.

रभस mf( आ)n. shining , glaring ib.

रभस m. impetuosity , vehemence , hurry , haste , speed , zeal , passion , eager desire for( comp. ) MBh. Ka1v. etc. (also f( आ). L. ; रभसibc. ; 674882 सत्ind. and 674882.1 सेनind. violently , impetuously , eagerly , quickly)

रभस m. joy , pleasure Gi1t.

रभस m. regret , sorrow W.

रभस m. poison L.

रभस m. N. of a magical incantation recited over weapons R.

रभस m. of a दानव( v.l. रश्मिस)

रभस m. of a king (son of रम्भ) BhP.

रभस m. of a राक्षसL.

रभस m. of a lexicographer (also called रभस-पाल) Cat.

रभस m. of a monkey R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Rambha, and father of गम्भीर. भा. IX. १७. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RABHASA I : A monkey in Śrī Rāma's army. (Vālmīki Rāmāyaṇa, Yuddhakāṇḍa, Canto 4).


_______________________________
*9th word in left half of page 625 (+offset) in original book.

RABHASA II : A Rākṣasa on Rāvaṇa's side. (Vālmīki Rāmāyaṇa, Yuddha Kāṇḍa, Canto 9).


_______________________________
*10th word in left half of page 625 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रभस&oldid=503760" इत्यस्माद् प्रतिप्राप्तम्