रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम, उ ङ ज औ क्रीडे । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-अनिट् । क्त्वावेट् ।) रेफादिः । उ, रमित्वा । रन्त्वा । ङ, रमते । ज, रामः रमः । औ, रन्ता । इति दुर्गादासः ॥

रमः, पुं, (रमते इति । रम् + पचाद्यच् ।) कान्तः । (यथा, किरातार्ज्जुनीये । ५ । २० । “निधिगुह्यकाधिपरमैः परमैः ॥”) रक्ताशोकवृक्षः । कामदेवः । इति मेदिनी । मे, २५ ॥ रमणञ्च । रमधातोर्भावेऽल्प्रत्यय- निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम¦ क्रीडायां भ्वा॰ आ॰ अक॰ अनिट्। रमते विरमतिउपरमति अरंस्त उपारंसीत्। क्त्वा वेट्। णिचिरमयति। ज्वला॰ ण रमः रामः।

रम¦ पु॰ रम--अच्।

१ कान्ते

२ अशोकवृक्षे

३ कामदेवे च मेदि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम¦ mfn. (-मः-मा-मं)
1. Dear, beloved.
2. Pleasing, delighting, charming. m. (-मः)
1. A husband, a lover.
2. KA4MA.
3. A red variety of the As4oka tree, (Jonesia asoca.) f. (-मा)
1. A name of LAKSHMI
4.
2. A wife, a mistress. E. रम् to sport, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम [rama], a. [रम्-अच्]

Pleasing, delightful, gratifying.

Dear, beloved.

मः Joy, delight.

A lover, husband.

The god of love.

The Aśoka tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम mfn. pleasing , delighting , rejoicing (only ifc. ; See. मनो-र्)

रम mfn. dear , beloved W.

रम m. (only L. )joy

रम m. a lover , husband , spouse

रम m. काम-देव, the god of love

रम m. the red-flowering अशोक

"https://sa.wiktionary.org/w/index.php?title=रम&oldid=503761" इत्यस्माद् प्रतिप्राप्तम्