रम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम, उ ङ ज औ क्रीडे । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-अनिट् । क्त्वावेट् ।) रेफादिः । उ, रमित्वा । रन्त्वा । ङ, रमते । ज, रामः रमः । औ, रन्ता । इति दुर्गादासः ॥
रमः, पुं, (रमते इति । रम् + पचाद्यच् ।) कान्तः । (यथा, किरातार्ज्जुनीये । ५ । २० । “निधिगुह्यकाधिपरमैः परमैः ॥”) रक्ताशोकवृक्षः । कामदेवः । इति मेदिनी । मे, २५ ॥ रमणञ्च । रमधातोर्भावेऽल्प्रत्यय- निष्पन्नम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम¦ क्रीडायां भ्वा॰ आ॰ अक॰ अनिट्। रमते विरमतिउपरमति अरंस्त उपारंसीत्। क्त्वा वेट्। णिचिरमयति। ज्वला॰ ण रमः रामः।
रम¦ पु॰ रम--अच्।
१ कान्ते
२ अशोकवृक्षे
३ कामदेवे च मेदि
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम¦ mfn. (-मः-मा-मं)
1. Dear, beloved.
2. Pleasing, delighting, charming. m. (-मः)
1. A husband, a lover.
2. KA4MA.
3. A red variety of the As4oka tree, (Jonesia asoca.) f. (-मा)
1. A name of LAKSHMI
4.
2. A wife, a mistress. E. रम् to sport, aff. अच् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम [rama], a. [रम्-अच्]
Pleasing, delightful, gratifying.
Dear, beloved.
मः Joy, delight.
A lover, husband.
The god of love.
The Aśoka tree.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रम mfn. pleasing , delighting , rejoicing (only ifc. ; See. मनो-र्)
रम mfn. dear , beloved W.
रम m. (only L. )joy
रम m. a lover , husband , spouse
रम m. काम-देव, the god of love
रम m. the red-flowering अशोक