रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणम्, क्ली, (रमयतीति । रम् + णिच् + ल्युः ।) पटोलमूलम् । इति मेदिनी ॥ जघनम् । इति हेमचन्द्रः ॥ (रम् + भावे ल्युट् ।) जम्भनम् । तत्पर्य्यायः । अब्रह्मचर्य्यकम् २ ग्राम्यधर्म्मः ३ सुरतम् ४ रतम् ५ संप्रयोगः ६ निधुवनम् ७ मैथुनम् ८ रतिः ९ उपसृष्टम् १० धर्षितम् ११ क्रीडारत्नम् १२ महासुखम् १३ त्रिभद्रम् १४ योगमिथुनम् १५ अभिमानितम् १६ । इति शब्दरत्नावली ॥ (यथा, माघे । ११ । १९ । विकच कमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्याद्यौवनोद्दामरामा- रमणरभसखेदस्वेदविच्छेददक्षः ॥”) क्रीडनम् । इति रमधात्वर्थदर्शनात् ॥ (रत्यु- त्पादनम् । यथा, भागवते । १० । २ । १३ । “रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥” “लोकस्य रमणात् रत्यत्पादनात् ।” इति तत्र स्वामी ॥ वनविशेषः । यथा, हरिवंशे । १५५ । २१ । “भाति चैत्रवनञ्चैव नन्दनञ्च वनं महत् । रमणं भावनं चैव वेणुमद्वै समन्ततः ॥”)

रमणः, पुं, (रमते रमयतीति वा । रम् + णिच् वा + ल्युः ।) पतिः । (यथा, कुमारे । ४ । २१ । “वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥” रमयति स्त्रीपुरुषाणां अन्तःकरणमिति । रम् + णिच् + ल्युः ।) कामदेवः । इति मेदिनी । णे, ७२ ॥ गर्द्दभः । इति हेमचन्द्रः । ३ । १८१ ॥ वृषणः । इति शब्दचन्द्रिका ॥ महारिष्टः । इति राजनिर्घण्टः ॥ (धरवसुपुत्त्राणामन्य- तमः । यथा, मात्स्ये । ५ । २४ । “कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥” रमणीये, त्रि । यथा, भागवते । ४ । ६ । १० । “रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमण¦ पु॰ रमयति--रम--णिच् ल्यु।

१ कामदेवे

२ पत्यौ।
“रमण! त्वामनुयामि यद्यपि” कुमा॰।

३ गर्दभे पुंस्त्री॰हेमच॰ स्त्रियां ङीष्।

४ वृषणे शब्दच॰

५ महारिष्टे(निम) राजनि॰। जम्बुद्वीपान्तर्गते

६ रम्यकनाम्नि वर्षे च। रम--भावे ल्युट्।

७ सुरते न॰। करणे ल्युट्।

८ प-टोलमूले न॰ मेदि॰।

९ जघने न॰ हेमच॰। रम्यते-ऽनया ल्युट् ङीप्।

१० नार्य्याम्

११ उत्तसनार्य्याम् स्त्री[Page4793-a+ 38] मेदि॰।

१२ बालाख्यवृक्षे च स्त्री शब्दचन्द्रिकाकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमण¦ mfn. (-णः-णा-णं) Causing pleasure, pleasing, charming, delightful. n. (-णं)
1. Sporting, playing.
2. Dalliance, amorous sport.
3. Coi- tion, copulation.
4. The mons veneris.
5. A sort of cucumber.
6. The hip and the loins. m. (-णः)
1. A name of KA4MA. or love.
2. A husband.
3. A lover, a gallant.
4. An ass.
5. A testicle. f. (णा or णी)
1. A woman, or an agreeable woman, a wife, a mistress, &c.
2. A kind of metre, having eleven syllables in the first and third, and twelve in the second and fourth Pa4das of every stanza. E. रम् to sport, युच् or ल्य ट aff., fem. aff., टाप् or ङीष् | [Page598-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमण [ramaṇa], a. (-णी f.) [रमयति-रम्-णिच् ल्यु ल्युट् वा] Pleasing, gratifying, delightful, charming; नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् Bk.6.72; Bhāg.5.7.12.

णः A lover, husband; प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः Me. 89,39; पप्रच्छ रामां रमणो$भिलाषम् R.14.27; Ku.4. 21; Śi.9.6.

The god of love.

N. of Aruṇa.

An ass.

A testicle.

णम् Sporting.

Dalliance, pastime, amorous sport.

Love, sexual union.

Joy or pleasure in general.

The hip and the loins.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमण mf( ई)n. pleasing , charming , delightful BhP.

रमण m. a lover , husband(See. क्षपा-र्) MBh. Ka1v. etc.

रमण m. काम-देव, the god of love L.

रमण m. an ass L.

रमण m. a testicle L.

रमण m. a tree similar to the Melia Bukayun L.

रमण m. = तिन्दुकL.

रमण m. N. of अरुणor the charioteer of the Sun L.

रमण m. of a mythical son of मनोहराMBh. Hariv.

रमण m. of a man Pravar.

रमण m. pl. N. of a people(See. रमठ) MBh.

रमण n. pleasure , joy Subh.

रमण n. dalliance , amorous sport , sexual union , copulation Nir. S3ukas.

रमण n. decoying (of deer) S3is3. vi , 9 (See. Pat. on Pa1n2. 6-4 , 24 Va1rtt. 3 )

रमण n. ( ifc. )gladdening , delighting BhP.

रमण n. the hinder parts , pudenda(= जघन) L.

रमण n. the root of Trichosanthes Dioeca L.

रमण n. N. of a forest Hariv.

रमण n. of a town DivyA7v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Dhara. M. 5. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAMAṆA (M) : (RAMAṆAKAM). An island near Dvārakā where, according to Chapter 38 of the Southern Text of Bhārata, there was a forest. It was in this island that Vinatā, mother of Garuḍa and Kadrū, mother of the nāgas lived. Garuḍa, after freeing his mother from her slavery evicted the nāgas from this island. (Brah- māṇḍa Purāṇa, Chapter 17). Following the eviction, many of the prominent nāgas lived in Pātāla. But, Kāliya, in fear of Garuḍa, lived in Kālindī. After his suppression by Śrī Kṛṣṇa Kāliya, with his family, as advised by Kṛṣṇa returned to Ramaṇakam. (Bhāgavata, 10th Skandha).


_______________________________
*2nd word in right half of page 640 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रमण&oldid=503762" इत्यस्माद् प्रतिप्राप्तम्