रमणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणी, स्त्री, (रमतेऽस्यामिति । रम + ल्युट् । ङीष् ।) नारी । इति मेदिनी । णे, ७२ ॥ उत्कृष्टस्त्रीविशेषः । या वपुर्गुणोपचारेण सौभाग्येन कान्तं रमयति सा । इत्यमरभरतौ ॥ (यथा, कथासरित्सागरे । ५२ । २१४ ॥ “रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः ॥”) बालाख्यवृक्षः । यथा, -- “बाला च रमणी रामा बन्ध्या कामकलापि च ॥” इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणी स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।4।1।2

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणी [ramaṇī], 1 A lovely young woman; लता रम्या सेयं भ्रमर- कुलरम्या न रमणी Bv.2.9.

A wife, mistress; भोगः को रमणीं विना Subhaṣ.

A woman in general.

The aloe tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमणी f. See. s.v.

रमणी f. a beautiful young woman , mistress , wife Ka1v. Katha1s. BhP.

रमणी f. Aloe Indica L.

रमणी f. a kind of metre Col.

रमणी f. N. of a serpent-maid Ra1jat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ramaṇī  : f.: Name of a tīrtha.

Listed in the Tīrthavaṁśa narrated by Aṅgiras 13. 26. 3; by bathing at Ramaṇī, while observing fast for a month, one gets the power of becoming invisible (?) (ramaṇyāṁ ca upaspṛśya…ekamāsaṁ nirāhāras tv antardhānaphalaṁ labhet) 13. 26. 29 (Nī., however, on Bom. Ed. 13. 25. 30: antardhānaphalaṁ gandharvādibhogam).


_______________________________
*5th word in right half of page p431_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ramaṇī  : f.: Name of a tīrtha.

Listed in the Tīrthavaṁśa narrated by Aṅgiras 13. 26. 3; by bathing at Ramaṇī, while observing fast for a month, one gets the power of becoming invisible (?) (ramaṇyāṁ ca upaspṛśya…ekamāsaṁ nirāhāras tv antardhānaphalaṁ labhet) 13. 26. 29 (Nī., however, on Bom. Ed. 13. 25. 30: antardhānaphalaṁ gandharvādibhogam).


_______________________________
*5th word in right half of page p431_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रमणी&oldid=446303" इत्यस्माद् प्रतिप्राप्तम्