रमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमल¦ न॰ ज्यौतिःशास्त्रभेदे यत्र पाशकक्षेपणेन लग्ननिर्णय-द्वारा प्रश्नादिफलप्रतिपादनम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रमल m. or n. (See. Arabic ? रम्माल्)a mode of fortune-telling by means of dice (a branch of divination borrowed from the Arabs) Cat.

रमल m. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=रमल&oldid=503763" इत्यस्माद् प्रतिप्राप्तम्