सामग्री पर जाएँ

रम्भ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्भ् [rambh], 1 Ā. (रम्भते) To sound, bellow; to low (as cows).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्भ् See. रभ्.

रम्भ् (See. 2. रम्ब्) cl.1 A1. रम्भते, to sound , roar Dha1tup. x , 24 (only p. रम्भमाणBhP. )

"https://sa.wiktionary.org/w/index.php?title=रम्भ्&oldid=394117" इत्यस्माद् प्रतिप्राप्तम्