रम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य, क्ली, (रम + “पोरदुपधात् यत् ।” ३ । १ । ९८ । इति यत् ।) पटोलमूलम् । इति मेदिनी ॥ प्रधानधातु । इति जटाधरः ॥

रम्यः, पुं, (रम्यते अनेनेति । रम + यत् ।) चम्पक- वृक्षः । इति मेदिनी ॥ वकवृक्षः । इति शब्द- चन्द्रिका ॥

रम्यः, त्रि, (रम + यत् ।) मनोज्ञः । इति मेदिनी ॥ (यथा, मनौ । ७ । ६९ । “रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥”) बलकरः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य¦ त्रि॰ रम्यतेऽत्र यत्।

१ सुन्दरे मेदि॰

२ बलकरे जटा॰।

३ चम्पके पु॰ मेदि॰

४ वकवृक्षे पु॰ शब्दच॰।

५ पटोलमूलेन॰ मेदि॰। संज्ञायां कन्।

६ प्रधानधातौ शुक्रे न॰जटा॰। जम्बुद्वीपस्थेषु नवसु वर्षेषु मध्ये
“दक्षिणेन सुमे-रोस्तु श्वेतस्य चोत्तरेण च वायव्यं रम्यकं नाम” इत्युक्ते

७ वर्षभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य¦ mfn. (-म्यः-म्या-म्यं)
1. Pleasing, delightful, agreeable, charming.
2. Handsome. m. (-म्यः) The champaca, (Michelia champaca.) f. (-म्या)
1. Night.
2. The name of a river. n. (-म्यं)
1. The root of a species of cucumber.
2. Semen virile. E. रम् to sport, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य [ramya], a. [रम्यते$त्र यत्]

Pleasing, pleasant, delightful, agreeable; रम्यास्तपोधनानां क्रियाः समवलोक्य Ś.1.13. (v. l.).

Beautiful, lovely, handsome; सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2;5.2. -म्यः The tree called चम्पक.

म्या Night.

A land-growing lotus; L. D. B.

(In music) A kind of Śruti. -म्यम् Semen virile.-Comp. -अन्तर a. having the intervening spaces made pleasant; रम्यान्तरः कमलिनीहरितैः सरोभिः Ś.4.11. -पुष्पः the Śālmalī tree. -श्रीः N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्य mf( आ)n. to be enjoyed , enjoyable , pleasing , delightful , beautiful S3Br. etc.

रम्य mf( आ)n. = बल-करL.

रम्य m. Michelia Champaka L.

रम्य m. another kind of plant(= बक) L.

रम्य m. N. of a son of आग्नीध्रVP.

रम्य m. or n. (?) a pleasant abode Vishn2.

रम्य m. Hibiscus Mutabilis L.

रम्य m. = महे-न्द्र-वारुणीL.

रम्य m. (in music) a kind of श्रुतिSam2gi1t.

रम्य m. N. of a daughter of मेरु(wife of रम्य) BhP.

रम्य m. of a river W.

रम्य n. the root of Trichosanthes Dioeca L.

रम्य n. semen virile L.

रम्य रम्रSee. above.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--son of आग्नीध्र, and Lord of नीलम् (नीलवर्ष-वा। प्।); फलकम्:F1:  Br. II. १४. ४६-50; वा. ३३. ३९, ४२.फलकम्:/F placed in charge of the kingdom bordering on नीलाचल. फलकम्:F2:  Vi. II. 1. १७ and २०.फलकम्:/F
(II)--(केशरि s.v.) Mt. in शाकद्वीपम्. वा. ४९. ८४.
"https://sa.wiktionary.org/w/index.php?title=रम्य&oldid=503769" इत्यस्माद् प्रतिप्राप्तम्