रम्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्या, स्त्री, (रमतेऽस्यामिति । रम + “पोर- दुपधात् यत् ।” ३ । १ । ९८ । इति यत् । टाप् च ।) रात्रिः । इति मेदिनी ॥ स्थल- पद्मिनी । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशीखण्डे तत्सहस्रनामकीर्त्तने । २९ । १४५ । “रेवती रतिकृद्रम्या रत्नगर्भा रमा रतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्या¦ स्त्री रम्यतेऽत्र यत्।

१ स्थलपद्मिन्याम् राजनि॰।

२ रात्रौ च मेदि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रम्या f. night Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Meru, and wife of Ramyaka. भा. V. 2. २३.

"https://sa.wiktionary.org/w/index.php?title=रम्या&oldid=503770" इत्यस्माद् प्रतिप्राप्तम्