रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।) ङ, रयते । इति दुर्गादासः ॥

रयः, पुं, (रयते अनेनेति । रय + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । रीणा- त्यनेनेति वा । री गतौ + घप्रत्ययेन साधुरिति ।) वेगः । इत्यमरः । १ । १ । ६७ ॥ प्रवाहः । यथा, -- “प्रवाहः पुनरोघः स्याद्वेणी धारा रयश्च सः ॥” इति हेमचन्द्रः ॥ (यथा, महाभारते । २ । १७ । ६ । “कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥” पुरुरवसः पुत्त्रभेदः । यथा, भागवते । ९ । १५ । १ । “ऐलस्य चोर्व्वशीगर्भात् षडासन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रय पुं।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

1।1।64।1।3

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रय¦ गतौ भ्वा॰ आ॰ सक॰ सेट्। रयते अरयिष्ट। अरयिढ्वम् अरयिध्वम्।

रय¦ पु॰ रय--अच्।

१ वेगे अमरः।

२ प्रवाहे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रय¦ m. (-यः)
1. Speed, velocity.
2. The stream or current of a river.
3. Violence, ardour, zeal. E. रय् to go, घ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रयः [rayḥ], [रय्-अच्]

The stream of a river, current; जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः Me.2.

Force, speed, velocity; तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः U.3.36; Bhāg. 5.3.14.

Zeal, ardour, vehemence, impetuosity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रय m. ( री)the stream of a river , current MBh. Ka1v. etc.

रय m. quick motion , speed , swiftness(675252 येणind. and 675252.1 यात्ind. quickly , immediately , straightway) Ka1v. Pur.

रय m. course(See. संवत्सरर्)

रय m. impetuosity , vehemence , ardour , zeal , S3is3. BhP.

रय m. N. of a son of पुरू-रवस्BhP.

रय m. of another king Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--son of पुरूरवस् and ऊर्वशी. Father of Eka. भा. IX. १५. 1-2. [page३-057+ ३४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAYA : A King of the lunar dynasty and son of Purūra- vas. Urvaśī, who had many sons like Āyus, Śrutāyus, Satyāyus, Raya, Vijaya and Jaya. (Bhāgavata, 9th Skandha).


_______________________________
*3rd word in left half of page 647 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रय&oldid=436055" इत्यस्माद् प्रतिप्राप्तम्