रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवणम्, क्ली, (रौतीति । रु + युच् ।) कांस्यम् । इति हेमचन्द्रः ॥ (रु + भावे ल्युट् ।) रवश्च ॥

रवणः, पुं, (रौतीति । रु + “सुयुरुवृञो युच् ।” उणा० २ । ७४ । इति युच् ।) उष्ट्रः । इति हेमचन्द्रः ॥ (यथा, माघे । १२ । ९ । “उत्थातुमिच्छन् विधृतः पुरोबला- न्निधीयमाने भरभाजि यन्त्रके । अर्द्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणःस्फुटार्थताम् ॥”) कोकिलः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

रवणः, त्रि, (रु + युच् ।) शब्दनः । तीक्ष्णः । भण्डकः । चञ्चलः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवण वि।

शब्दकरणशीलः

समानार्थक:रवण,शब्दन

3।1।38।1।1

रवणः शब्दनो नान्दीवादी नान्दीकरः समौ। जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवण¦ पुंस्त्री॰ रु--युच्।

१ कोकिले सि॰ कौ॰

३ उष्ट्रे च हेमच॰स्त्रियां ङीष्।

३ कांस्ये न॰ हेमच॰।

४ शब्दकारके

५ तीक्ष्णे

६ चञ्चले

७ भण्डले च त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवण¦ mfn. (-णः-णा-णं)
1. Sounding, sonorous.
2. Hot, warm, sharp.
3. Unsteady, fickle or shaking.
4. Jesting, a jester. m. (-णः)
1. A camel.
2. The Ko4kila. n. (-णं)
1. Bell-metal or brass.
2. Sounding. E. रु to sound, Una4di aff. युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवण [ravaṇa], a. [रु-युच् Uṇ.2.71] Crying, roaring, screaming.

Sonorous, sounding; उत्कण्ठावर्धनैः शुभ्रं रवणैरम्बरं ततम् Bk.7.14.

Sharp, hot.

Fickle, unsteady.

Jesting.

णः A camel; स्वनाम निन्ये रवणः स्फुटार्थताम् Śi.12.2.

The cuckoo.

A bee.

Sound.

A big cucumber. -णम् Brass, bell-metal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रवण mfn. roaring , yelling , crying , howling , singing etc. Bhat2t2.

रवण mfn. sonorous(= शब्दन) L.

रवण mfn. sharp , hot(= तीक्ष्ण) L.

रवण mfn. unsteady , fickle(= चञ्चल) L.

रवण m. a sound L.

रवण m. a camel L.

रवण m. the Koil or Indian cuckoo L.

रवण m. wagtail(= भण्डक) L.

रवण m. a bee L.

रवण m. a big cucumber L.

रवण m. N. of a man g. शिवा-दि

रवण m. of a serpent-king L.

रवण n. brass , bell-metal L.

"https://sa.wiktionary.org/w/index.php?title=रवण&oldid=394389" इत्यस्माद् प्रतिप्राप्तम्