रसमय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसमयः, त्रि, रसस्वरूपः । रसात्मकः रसशब्दात् मयट्प्रत्ययेन निष्पन्नः ॥ (यथा, भागवते । ३ । ५ । ३४ । “आधत्ताम्भो रसमयं कालमायांशयोगतः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसमय [rasamaya], a. (-यी f.)

Consisting of juice or flavour.

Juicy, liquid.

Savoury.

Charming, elegant, graceful.

Proceeding from love; U.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसमय/ रस--मय mf( ई)n. formed of juice , consisting of fluid , liquid Katha1s. BhP.

रसमय/ रस--मय mf( ई)n. consisting of quicksilver Sarvad.

रसमय/ रस--मय mf( ई)n. whose essence is taste , savoury (as water) BhP.

रसमय/ रस--मय mf( ई)n. delightful , charming Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=रसमय&oldid=395271" इत्यस्माद् प्रतिप्राप्तम्