रसवती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवती, स्त्री, (रसो विविधखाद्यरसो विद्यतेऽस्या- मिति । रस + “रसादिभ्यश्च ।” ५ । २ । ९५ । इति मतुप् । मस्य वत्वम् ।) महानसम् । इत्यमरः ॥ (यथा, सांख्यतत्त्वकौमुद्याम् । ५ । “यथा धूमाद्वह्नित्वसामान्यविशेषः पर्व्वते अनु- मीयते तस्य च वह्नित्वसामान्यविशेषस्य स्व- लक्षणो वह्निविशेषो दृष्टो रसवत्याम् ॥ * ॥”) रसविशिष्टे, त्रि ॥ (यथा, आर्य्यासप्तशती । ४९८ । “रोषोऽपि रसवतीनां न कर्क्कशो वा चिरानु- बन्धी वा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवती स्त्री।

पाकस्थानम्

समानार्थक:रसवती,पाकस्थान,महानस

2।9।27।1।1

समानौ रसवत्यां तु पाकस्थानमहानसे। पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः॥

अवयव : उलूखलम्,शूर्पम्,चालनी,धान्यादिभरणार्थं_वस्त्रादिनानिर्मितस्यूतः,वंशादिनिर्मितभाण्डः,चुल्लिः,भर्जनपात्रम्,मद्यनिर्माणोपयोगिपात्रम्,महाकुम्भः,स्थाली,घटः,पात्रभेदः,पिष्टपाकोपयोगी_पात्रम्,पानपात्रम्,चर्मनिर्मिततैलघृतादिपात्रम्,अल्पतैलघृतादिपात्रम्,पात्रम्,दर्विः,दर्विभेदः,मन्थनपात्रम्,चषकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवती¦ स्त्री रस आस्वाद्यद्रव्यमन्नादि अस्त्यस्याम् मतुप मस्य वः ङीप्। पाकस्थाने अमरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवती/ रस--वती f. ( ई)See. below

रसवती/ रस--वती f. a kitchen Ka1v.

रसवती/ रस--वती f. a meal HParis3.

रसवती/ रस--वती f. N. of various works.

"https://sa.wiktionary.org/w/index.php?title=रसवती&oldid=395391" इत्यस्माद् प्रतिप्राप्तम्