रसवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवत्¦ Ind. Including a secondary or subsidiary feeling or passion. E. रस, वति aff.

रसवत्¦ mfn. (-वान्-वती-वत्)
1. Juicy.
2. Well-flavoured.
3. Tasteful, applied to a composition, &c.
4. Spirited, witty. f. (-ती) A kitchen. E. रस juice, flavour, &c., मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवत् [rasavat], a.

Juicy, succulent.

Tasteful, savoury, sapid, well-flavoured; यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् V. 3.21.; संसारसुखवृक्षस्य द्वे एव रसवत्फले । काव्यामृतरसास्वादः संपर्कः सज्जनैः सह ॥.

Moist, well-watered.

Charming, graceful, elegant.

Full of feeling or sentiment, impassioned.

Full of affection, possessed of love.

Spirited, witty.

ती A kitchen.

A meal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसवत्/ रस--वत् mfn. ( रस-)full of juice or sap , juicy , succulent , strong RV. etc.

रसवत्/ रस--वत् mfn. moist , well watered (as a field) MBh.

रसवत्/ रस--वत् mfn. filled with juice (as a cup) Kaus3.

रसवत्/ रस--वत् mfn. overflowing with( instr. ) Pan5car.

रसवत्/ रस--वत् mfn. tasty , charming , elegant , graceful , lovely MBh. Ka1v. etc.

रसवत्/ रस--वत् mfn. possessing love and the other रसs , impassioned , full of feeling , affected by emotions of love or jealousy etc. MW. Page870,2

रसवत्/ रस--वत् mfn. spirited , witty ib.

रसवत्/ रस--वत् n. a tasteful style Bhat2t2. Sch.

"https://sa.wiktionary.org/w/index.php?title=रसवत्&oldid=395398" इत्यस्माद् प्रतिप्राप्तम्