रसातल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसातलम्, क्ली, (रसायाः तलं निम्नभागस्थलोक- विशेषः ।) पातालम् । इत्यमरः ॥ (यथा, महाभारते । १२ । ३४७ । ५६ । “जग्राह वेदानखिलान् रसातलगतो हरिः ॥”) पातालभेदः । यथा, -- “अतलं वितलञ्चैव नितलञ्च तलातलम् ॥ महातलञ्च सुतलं सप्तमञ्च रसातलम् ॥ पातालभेदाः सप्तैव नामतः कीर्त्तिता अमी । तत्र पातालमेकैकं दशसाहस्रयोजनम् ॥” इति शब्दमाला ॥ (इदमेव निवातकवचानां निवासस्थानम् । तथा च देवीभागवते । ८ । २० । ८ -- १२ । “ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हवि- र्भुजाम् ॥ महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ विलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ मन्त्रवर्णाभिरसुरास्ताडिता विभ्यति स्म ह ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसातल नपुं।

पातालम्

समानार्थक:अधोभुवन,पाताल,बलिसद्मन्,रसातल,नागलोक

1।8।1।1।4

अधोभुनपातालं बलिसद्म रसातलम्. नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसातल¦ न॰ रसायास्तलम्। पातालभेदे सप्तमे भूमेरधोभागे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसातल¦ n. (-लं)
1. Pa4ta4la; the seven infernal regions under the earth, and the residence of the Na4gas, Asuras, Daityas, and other races [Page599-b+ 60] of monstrous and demoniacal beings, under the various govern- ments of Se4sha, Bali, and other chiefs; this is not to be confound- ed with Naraka or Tartarus, the proper hell or abode of guilty mortals after death.
2. The lowest of the seven divisions of Pa4ta4la. E. रसा the earth, and तल below, underneath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसातल/ रसा--तल n. N. of one of the seven hells or regions under the earth MBh. Pur. etc. ( RTL. 102 n. 1 )

रसातल/ रसा--तल n. the lower world or hell in general (not to be confounded with नरकor the place of punishment) MBh. Ka1v. etc.

रसातल/ रसा--तल n. the 4th astrological mansion VarBr2S.

रसातल/ रसा--तल n. the earth , ground , soil Subh.

रसातल/ रसा--तल m. N. of a poet ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also पातालम्) the underworld of rocky soil. Here live पणिस्, नागस्, निवातकवचस् and कालेयस्; all दानवस् of great strength and enterprising spirit and afraid of Hari and Sarama, the messenger of Indra. फलकम्:F1: भा. V. २४. 7 and ३०; Br. II. १९. १७१; २०. १० and १२, ३९-40; ३०. ३१; M. ४७. ६३; वा. ४९. १६३; ९७. ९५; १००. १५७; Vi. IV. 3. 4 and 8; V. 1. २८.फलकम्:/F Visited by Arjuna in search of the dead child of the द्वारका Brahmana; फलकम्:F2: भा. X. ८९. ४४.फलकम्:/F burnt by Pralaya; फलकम्:F3: Br. III. ५३. 1; ७२. ९६. ७३. ४६ and ४८; IV. 1. १५३.फलकम्:/F the Asuras entered it help- less; फलकम्:F4: M. ४७. २१२-13, २३३.फलकम्:/F Vasu, cursed by the sages to live there, for his decision against the killing of पशु in sacrifices; फलकम्:F5: Ib. १४३. २४-25; १६६. 3; २४८, 4, ११, ५३, ६७ff; वा. ५७. ११०.फलकम्:/F of १०,000 Yojanas in extent; other talams are Atala, Sutala, Vitala, Gabhastala, महातल, Sritala, and पताल with the characteristics of black, white, पीतम्, chunam, rocky and gold they are in groups of earth, water and space. फलकम्:F6: Ib. 6. २५; ५०. 9-१४.फलकम्:/F [page३-060+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RASĀTALA : A particular part of Pātāla where, accord- ing to the Purāṇas, the Nivātakavacas live. The Mahābhārata contains the following information regard- ing Rasātala.

(1) During the deluge the Agni called Saṁvarta rent the earth and reached up to Raśātala. (Vana Parva, Chapter 188, Verse 69).

(2) The Rākṣasī called Kṛtyā created by the asuras once carried away Duryodhana to Pātāla. (Vana Parva, Chapter 251, Verse 29).

(3) Rasātala is the seventh stratum of the earth. Surabhi the mother of cows born from nectar lives there. (Udyoga Parva, Chapter 102, Verse 1).

(4) It is more comfortable and happy to live in Rasātala than to live either in Nāgaloka or Svarga. (Udyoga Parva, Chapter 102, Verse 14).

(5) It was in Rasātala that Mahāviṣṇu incarnated as Boar and killed the asuras with his tusk. (Śānti Parva, Chapter 206, Verse 26).

(6) Mahāviṣṇu, who assumed the form of Hayagrīva went to Raśātala, killed Madhu and Kaiṭabha and resurrected the Vedas. (Śānti Parva, Chapter 347, Verse 54).

(7) King Vasu went to Rasātala because he uttered one lie. (Anuśāsana Parva, Chapter 6, Verse 34).

(8) Rasātala is Ananta's abode. Balabhadrarāma who was an incarnation of Ananta, gave up his material body at Prabhāsa tīrtha and attained Rasātala. (Svar- gārohaṇa Parva, Chapter 5, Verse 28).


_______________________________
*2nd word in right half of page 643 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रसातल&oldid=503781" इत्यस्माद् प्रतिप्राप्तम्