रसाभिनिवेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाभिनिवेश¦ m. (-शः) Accession of sentiment or passion. E. रस, अभिनिवेश intentness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाभिनिवेश/ रसा m. accession of sentiment , intentness of feeling or passion W.

"https://sa.wiktionary.org/w/index.php?title=रसाभिनिवेश&oldid=395645" इत्यस्माद् प्रतिप्राप्तम्