रसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसितम्, क्ली, (रस शब्दे + भावे क्तः ।) मेघ- निर्घोषः । इत्यमरः ॥ रुतम् । स्वर्णादिस्वचिते, त्रि । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसित नपुं।

मेघध्वनिः

समानार्थक:स्तनित,गर्जित,मेघनिर्घोष,रसित

1।3।8।2।4

कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्. स्तनितं गर्जितं मेघनिर्घोषे रसितादि च॥

सम्बन्धि1 : मेघः

वैशिष्ट्य : मेघः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसित¦ न॰ चु॰ रस--भावे क्त।

१ मेघादिशब्दे

२ विहगादिशब्देच अमरः। कर्त्तरि क्त।

३ शब्दवति कर्मणि--क्त

४ आ-स्वादिते च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसित¦ mfn. (-तः-ता-तं)
1. Gilded, plated, washed or spread with gold, &c.
2. Sounded.
3. Having taste, flavour, or sentiment. m. (-तः)
1. The rattling of thunder.
2. Voice, sound in general.
3. Wine. E. रस् to sound, aff. क्त; or रस fluid, (metal, &c.,) इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसित [rasita], p. p.

Tasted.

Having flavour or senti ment.

Gilded.

Sounded, making indistinct sound.

तम् Wine or liquor.

A cry, roar, roaring noise, sound or noice in general हेरम्बकण्ठरसितप्रतिमानमेति Māl. 9.3.

Thunder; जीमूतजालरसितानुकृतिर्निनादः Māl.6.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसित mfn. (for 2. See. p. 871 , col. 1) sounded , resounding , uttering inarticulate sounds Ka1d. Gi1t.

रसित n. a roar , scream , cry , noise , sound , thunder Ka1v. Ra1jat.

रसित mfn. (for 1. See. p. 869 , col. 2) tasted Ka1v.

रसित mfn. covered or overlaid with gold , gilded , plated L.

रसित mfn. having taste or flavour or sentiment W.

"https://sa.wiktionary.org/w/index.php?title=रसित&oldid=395833" इत्यस्माद् प्रतिप्राप्तम्