रह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह, त्यजि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) रहति सुखं दीनः । इति दुर्गा- दासः ॥

रह, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) इ, रंह्यते । इति दुर्गा- दासः ॥

रह, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) रहयति शोकं धीरः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह¦ गतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। रंहति अरंहीत्
“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः” शारीरकसूत्रम्

रह¦ त्यागे भ्वा॰ प॰ सक॰ सेट्। रहति अरहीत्।

रह¦ त्यागे अद॰ चु॰ उभ॰ सक॰ सेट्। रहयति ते अररहत्--त

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह¦ m. (-हः) Solitariness, privacy. E. रह् to be private, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह m. = रहस्2 L.

"https://sa.wiktionary.org/w/index.php?title=रह&oldid=395958" इत्यस्माद् प्रतिप्राप्तम्