रहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहः, [स्] क्ली, (रमन्तेऽस्मिन् । रह + “देशे ह च ।” उणा० ४ । २१४ । इति असुन्प्रत्ययः । हकारश्चान्तादेशः । “रह त्यागे अस्मादसुनि रह इति यातुप्रदीपः ।” इत्युज्ज्वलः ।) निर्ज्जनम् । तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४ निःशलाकः ५ रहः ६ उपांशुः ७ इत्यमरः ॥ (यथा, रघौ । ३ । ३ । “तदाननं मृत्सुरभि क्षितीश्वरः रहस्युपाघ्राय न तृप्तिमाययौ ॥”) तत्त्वम् । रतिः । गुह्यम् । इति मेदिनी ॥

रहः, [स्] व्य, विजनम् । इत्यमरः ॥ “रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥” इति रभसश्च ॥ “देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति सुरत- वाचकम् ।” इत्युज्ज्वलः । ४ । २१४ ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहः in comp. for 2. रहस्.

"https://sa.wiktionary.org/w/index.php?title=रहः&oldid=507468" इत्यस्माद् प्रतिप्राप्तम्