रहस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहः, [स्] क्ली, (रमन्तेऽस्मिन् । रह + “देशे ह च ।” उणा० ४ । २१४ । इति असुन्प्रत्ययः । हकारश्चान्तादेशः । “रह त्यागे अस्मादसुनि रह इति यातुप्रदीपः ।” इत्युज्ज्वलः ।) निर्ज्जनम् । तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४ निःशलाकः ५ रहः ६ उपांशुः ७ इत्यमरः ॥ (यथा, रघौ । ३ । ३ । “तदाननं मृत्सुरभि क्षितीश्वरः रहस्युपाघ्राय न तृप्तिमाययौ ॥”) तत्त्वम् । रतिः । गुह्यम् । इति मेदिनी ॥

रहः, [स्] व्य, विजनम् । इत्यमरः ॥ “रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥” इति रभसश्च ॥ “देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति सुरत- वाचकम् ।” इत्युज्ज्वलः । ४ । २१४ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस् नपुं।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।22।2।5

पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः॥

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

रहस् अव्य।

विजनः

समानार्थक:विविक्त,विजन,छन्न,निःशलाक,रहस्,रहस्,उपांशु,विविक्ति,उपह्वर,वीकाश

2।8।23।1।1

रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु। समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्.।

सम्बन्धि2 : रहस्यम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्¦ n. Subst. (-हः)
1. Solitariness, privacy.
2. Copulation.
3. A pri- vity.
4. A religious or mystic truth. Ind. or an adv. (-हः) Solitary, private, in private, secretly, privily. E. रह् to abandon, (society, &c.) and असुन् aff.; or रम् to sport or play, with the same aff., and अह substituted for the radical final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस् [rahas], n. [रह्-असुन् Uṇ.4.222]

Solitude, privacy, loneliness, retirement, secrecy; अथ राजा दशरथः कदाचि- द्रहसि स्थितः A. Rām.2.2.1; रहसि रमते Māl.2.2; R.3. 3;15.92; Pt.1.138.

A deserted or lonely place, hiding-place.

A secret, mystery; कथ्यतां न रहो यदि Bhāg.9.9.19.

Copulation, coition.

Truth.

Swiftness.

A privity. -ind. Secretly, clandestinely, privately, in private or seret; अतः परीक्ष्य कर्तव्यं विशेषात्सं- गतं रहः Ś.5.24; oft. in comp.; वृत्तं रहःप्रणयमप्रतिपद्यमाने 5.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस् n. (for 2. See. p.871 , col , 1) swiftness , speed , velocity BhP.

रहस् n. (for 1. See. p. 859 , col. 3) a lonely or deserted place , loneliness , solitude , privacy , secrecy , retirement(675940 रहस्ind. , 675940.1 सिind. and 675940.2 स्सुind. privately , in secret) Mn. MBh. etc.

रहस् n. a secret , mystery , mystical truth Ka1v. Pur.

रहस् n. sexual intercourse , copulation L.

रहस् ind. 175940

"https://sa.wiktionary.org/w/index.php?title=रहस्&oldid=503787" इत्यस्माद् प्रतिप्राप्तम्