सामग्री पर जाएँ

रहस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्यम्, त्रि, (रहसि भवम् । रहस् + दिगादि- न्वात् यत् । इत्युज्ज्वलः । ४ । २१४ ।) गोप- नीयम् । रहसि भवम् । इति मेदिनी अमरश्च ॥ रहस्यरोमस्पर्शनिषेधो यथा, -- “न सर्पशस्त्रैः क्रीडेत स्वानि स्वानि न संस्पृशेत् । रोसाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥” इति कौर्म्मे १५ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य वि।

रहस्यम्

समानार्थक:रहस्य,उपनिषद्,गुह्य,मिथः

2।8।23।1।3

रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु। समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्.।

सम्बन्धि1 : विजनः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य¦ त्रि॰ रहसि भवः यत्।

१ गोप्ये
“रहस्यमस्याः समहदिति” नैषधम्।

२ निर्जनभवे च

३ पाठायां

४ रा-स्नायाञ्च स्त्री राजनि॰ टाप्

५ नदीभेदे स्त्री मेदि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य¦ mfn. (-स्यः-स्या-स्यं) Private, secret, either fit to be concealed or occuring in secret. n. (-स्यं)
1. A secret, a mystery, anything hid- den, recondite or mysterious.
2. Any esoteric teaching. f. (-स्या)
1. Clandestine.
2. Mysterious.
3. The name of a river, perhaps the Saraswati4, from its being supposed to flow in an unknown chan- nel. E. रहस् secret, यत् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य [rahasya], a. [रहसि-भवः यत्]

Secret, private, clandestine; रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः (कथय) Rām.1. 2.33; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms.4.144.

Mysterious.

स्यम् A secret (fig. also); स्वयं रहस्यभेदः कृतः V.2.

A mystic spell or incantation, the mystery (of a missile); सरहस्यानि जृम्भकास्त्राणि U.1.

The mystery or secret of conduct, mystery; रहस्यं साधूना- मनुपधि विशुद्धं विजयते U.2.2; सरहस्यो धनुर्वेदः Bhāg.1.7. 44.

A secret or esoteric teaching, a mystic doctrine; भक्तो$सि मे सखा चेति रहस्यं ह्येतदुत्तमम् Bg.4.3; साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् Rām.1.55.16.

An upaniṣad; चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा Mb.1.1.272; Ms.2. 165. -स्यम् ind. Secretely, privately; अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् Y.3.3 (where it may be taken as an adj. also). -Comp. -आख्यायिन् a. telling a secret; रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः Ś.1.23. -त्रयम् the three categories of Rāmānuja school -ईश्वर, चित् and अचित् composing the universe. -भेदः, विभेदः disclosure of a secret or mystery.

व्रतम् a secret vow or penance.

the mystic science of obtaining command over magical weapons.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य mfn. secret , private , clandestine , concealed , mysterious Vas. MBh. etc. ( स्यानि रोमाणि, hair on the private parts Mn. iv , 144 )

रहस्य n. a secret , any secret doctrine or mystery , any subtle or recondite point , mystical or esoteric teaching Mn. MBh. etc.

रहस्य n. an उपनिषद्(See. स-र्)

रहस्य n. full or abridged N. of various works.

"https://sa.wiktionary.org/w/index.php?title=रहस्य&oldid=503788" इत्यस्माद् प्रतिप्राप्तम्