रहस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्यम्, त्रि, (रहसि भवम् । रहस् + दिगादि- न्वात् यत् । इत्युज्ज्वलः । ४ । २१४ ।) गोप- नीयम् । रहसि भवम् । इति मेदिनी अमरश्च ॥ रहस्यरोमस्पर्शनिषेधो यथा, -- “न सर्पशस्त्रैः क्रीडेत स्वानि स्वानि न संस्पृशेत् । रोसाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥” इति कौर्म्मे १५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य वि।

रहस्यम्

समानार्थक:रहस्य,उपनिषद्,गुह्य,मिथः

2।8।23।1।3

रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु। समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्.।

सम्बन्धि1 : विजनः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य¦ त्रि॰ रहसि भवः यत्।

१ गोप्ये
“रहस्यमस्याः समहदिति” नैषधम्।

२ निर्जनभवे च

३ पाठायां

४ रा-स्नायाञ्च स्त्री राजनि॰ टाप्

५ नदीभेदे स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य¦ mfn. (-स्यः-स्या-स्यं) Private, secret, either fit to be concealed or occuring in secret. n. (-स्यं)
1. A secret, a mystery, anything hid- den, recondite or mysterious.
2. Any esoteric teaching. f. (-स्या)
1. Clandestine.
2. Mysterious.
3. The name of a river, perhaps the Saraswati4, from its being supposed to flow in an unknown chan- nel. E. रहस् secret, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य [rahasya], a. [रहसि-भवः यत्]

Secret, private, clandestine; रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः (कथय) Rām.1. 2.33; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms.4.144.

Mysterious.

स्यम् A secret (fig. also); स्वयं रहस्यभेदः कृतः V.2.

A mystic spell or incantation, the mystery (of a missile); सरहस्यानि जृम्भकास्त्राणि U.1.

The mystery or secret of conduct, mystery; रहस्यं साधूना- मनुपधि विशुद्धं विजयते U.2.2; सरहस्यो धनुर्वेदः Bhāg.1.7. 44.

A secret or esoteric teaching, a mystic doctrine; भक्तो$सि मे सखा चेति रहस्यं ह्येतदुत्तमम् Bg.4.3; साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् Rām.1.55.16.

An upaniṣad; चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा Mb.1.1.272; Ms.2. 165. -स्यम् ind. Secretely, privately; अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् Y.3.3 (where it may be taken as an adj. also). -Comp. -आख्यायिन् a. telling a secret; रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः Ś.1.23. -त्रयम् the three categories of Rāmānuja school -ईश्वर, चित् and अचित् composing the universe. -भेदः, विभेदः disclosure of a secret or mystery.

व्रतम् a secret vow or penance.

the mystic science of obtaining command over magical weapons.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहस्य mfn. secret , private , clandestine , concealed , mysterious Vas. MBh. etc. ( स्यानि रोमाणि, hair on the private parts Mn. iv , 144 )

रहस्य n. a secret , any secret doctrine or mystery , any subtle or recondite point , mystical or esoteric teaching Mn. MBh. etc.

रहस्य n. an उपनिषद्(See. स-र्)

रहस्य n. full or abridged N. of various works.

"https://sa.wiktionary.org/w/index.php?title=रहस्य&oldid=503788" इत्यस्माद् प्रतिप्राप्तम्