रहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहितम्, त्रि, (रह + क्तः ।) वर्ज्जितम् । यथा, -- “जातसूतकमादौ च अन्ते च मृतसूतकम् । गुरोस्तद्रहितं कृत्वा जपकर्म्म समाचरेत् ॥” इति तन्त्रसारः ॥ अपि च । “दिग्घ्नोऽब्दश्चाश्विरहितो जन्मर्क्षाढ्यो भशे- षितः । भं भवेदब्दवेशेऽत्र योगेऽप्येवं विचिन्तयेत् ॥” इति जातकपद्धतिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहित¦ त्रि॰ रह--त्यागे कर्मणि क्त। वर्जिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहित¦ mfn. (-तः-ता-तं)
1. Left, quitted, abandoned.
2. Free from, devoid of. E. रह् to leave, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहित [rahita], p. p. [रह्-कर्मणि क्त]

Quitted, left, abandoned, deserted.

Separated from, free from, deprived or destitute of, without (with instr. or at the end of comp.); रहिते भिक्षुभिर्ग्रामे Y.3.59; गुणरहितः; सत्त्वरहितः &c.

Lonely, solitary. -तम् Secrecy, privacy; नोपासितव्यौ रहिते कदाचित् Mb.3.234.1. -Comp. -असुर a. destitute of divinity. -आत्मन् one without आत्मा (i. e. शून्यात्मा); शंसन्तु कृष्णपदवीं रहितात्मनां नः Bhāg.1.3.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रहित mfn. left , quitted , forsaken , deserted , lonely , solitary MBh. R. etc. (675991 तेind. or 675991.1 तेषुind. in secret , secretly , privately)

रहित mfn. deserted by , separated or free from , deprived or void or destitute of( instr. or comp. ) Ya1jn5. MBh. etc.

रहित mfn. ( ibc. )wanting , absent(See. below).

"https://sa.wiktionary.org/w/index.php?title=रहित&oldid=396161" इत्यस्माद् प्रतिप्राप्तम्