रह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह्¦ r. 1st cl. (रहति) r. 10th cl. (रहयति-ते) To quit, to leave, to forego, to lose or abandon. With वि, To be separate or away from, (इ) रहि r. 1st cl. (रंहति) To go, to move with speed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह् [rah], 1 P., 1 U. (रहति, रहयति-ते, रहित) To quit, leave, abandon, forsake, desert; रहयत्यापदुपेतमायतिः Ki.2.14; 9.16; रहयति नृपं स्वार्थपरता Mu.3.4; Māl.9.8; Mv.1.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रह् cl.1. P. ( Dha1tup. xvil , 82 ) रहति( pf. रराहetc. Gr. ; inf. -रहितुम्See. वि-रह्) , to part , separate MBh. i , 5199 ( v.l. ); to leave , quit , abandon Dha1tup. ; Caus. or cl.10 P. ( xxxv , 6 ) to leave , abandon Ka1v. ; to cause to give up or abandon Ba1lar. [See. ? in ?.]

"https://sa.wiktionary.org/w/index.php?title=रह्&oldid=396210" इत्यस्माद् प्रतिप्राप्तम्