रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रा, ल दाने । ग्रहणे । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-अनिट् ।) ल, राति । इति दुर्गादासः ॥

राः, स्त्री, (रा + सम्पदादित्वात् क्विप् ।) विभ्रमः । दानम् । इत्येकाक्षरकोषः ॥ काञ्चनम् । इति शब्दरत्नावली ॥

राः, [ऐ] पुं, (रा दाने + “राते र्डैः ।” उणा० २ । ६६ । इति डैः ।) धनम् । (यथा, भाग- वते । ३ । २५ । ३८ । “आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥”) स्वर्णम् । इत्यमरः ॥ शब्दः । इति शब्दरत्ना- वली ॥ (स्त्री, श्रीः । यथा, ऋग्वेदे । १० । १११ । ७ । “स चन्तयदुषसः सूर्य्येण चित्रामस्य केतवो रामविन्दन् ॥”) “चित्रां नानावर्णां रां रायं श्रियमविन्दन् अल- भन्त ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रा¦ दाने ग्रहणे च अदा॰ पर॰ सक॰ अनिट्। राति अरासीत्।

रा¦ स्त्री रा--सम्प॰ भावे क्विप्।

१ विभ्रमे

२ दाने एकाक्षर-कोषः। कर्मणि क्विप्।

३ काञ्चने शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रा¦ r. 2nd. cl. (राति)
1. To get, to gain, to receive.
2. To give.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रा [rā], 2 P. (राति, रात) To give, grant, bestow; वयं ते अद्य ररिमा हि कामम् Rv.3.14.5; स रातु वो दुश्च्यवनो भावुकानां परंपराम् K. P.7; Bhāg.8.3.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रा f. (only L. )amorous play(= विभ्रम)

रा or रास्cl.2 P. ( Dha1tup. xxiv , 49 ) राति(Ved. also A1. राते; Impv. रिरीहि, ररास्व, ररिध्वम्; p. रराण; 3. sg. ररतेand रासते; pf. ररिम, ररे; aor. अरास्मSubj. रातत्etc. Pot. रासीय; Class-forms are only pr. राति; fut. राताBhP. ; रास्यतिVop. , and inf. रा-तवेBhP. ) , to grant , give , bestow , impart , yield , surrender RV. etc. etc.

रा ( ifc. )granting , bestowing BhP.

रा f. See. 3. रै.

रा See. under 3. र.

"https://sa.wiktionary.org/w/index.php?title=रा&oldid=396214" इत्यस्माद् प्रतिप्राप्तम्