राक्षसी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षसी, स्त्री, (राक्षस + ङीप् ।) कौणपी । राक्षसपत्नी । यथा, रघुः । १२ । ६१ । “दृष्ट्वा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥”) दंष्ट्रा । बृहद्दन्तेति यावत् । इति हेमचन्द्रः ॥ चण्डा चोरनामगन्धद्रव्यमिति यावत् । इति मेदिनी ॥ सायाह्नवेला । यथा, -- “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततः परम् ॥ सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कार- येत् । राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षसी स्त्री।

चण्डा

समानार्थक:राक्षसी,चण्डा,धनहरी,क्षेम,दुष्पत्र,गणहासक

2।4।128।1।5

कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी। चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राक्षसी f. a राक्षसीor female demon MBh. Ka1v. Katha1s.

राक्षसी in comp. for राक्षस.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. १६. [page३-062+ ३३]

"https://sa.wiktionary.org/w/index.php?title=राक्षसी&oldid=503791" इत्यस्माद् प्रतिप्राप्तम्